Declension table of puruṣottamamāhātmya

Deva

NeuterSingularDualPlural
Nominativepuruṣottamamāhātmyam puruṣottamamāhātmye puruṣottamamāhātmyāni
Vocativepuruṣottamamāhātmya puruṣottamamāhātmye puruṣottamamāhātmyāni
Accusativepuruṣottamamāhātmyam puruṣottamamāhātmye puruṣottamamāhātmyāni
Instrumentalpuruṣottamamāhātmyena puruṣottamamāhātmyābhyām puruṣottamamāhātmyaiḥ
Dativepuruṣottamamāhātmyāya puruṣottamamāhātmyābhyām puruṣottamamāhātmyebhyaḥ
Ablativepuruṣottamamāhātmyāt puruṣottamamāhātmyābhyām puruṣottamamāhātmyebhyaḥ
Genitivepuruṣottamamāhātmyasya puruṣottamamāhātmyayoḥ puruṣottamamāhātmyānām
Locativepuruṣottamamāhātmye puruṣottamamāhātmyayoḥ puruṣottamamāhātmyeṣu

Compound puruṣottamamāhātmya -

Adverb -puruṣottamamāhātmyam -puruṣottamamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria