Declension table of puruṣottamadeva

Deva

MasculineSingularDualPlural
Nominativepuruṣottamadevaḥ puruṣottamadevau puruṣottamadevāḥ
Vocativepuruṣottamadeva puruṣottamadevau puruṣottamadevāḥ
Accusativepuruṣottamadevam puruṣottamadevau puruṣottamadevān
Instrumentalpuruṣottamadevena puruṣottamadevābhyām puruṣottamadevaiḥ puruṣottamadevebhiḥ
Dativepuruṣottamadevāya puruṣottamadevābhyām puruṣottamadevebhyaḥ
Ablativepuruṣottamadevāt puruṣottamadevābhyām puruṣottamadevebhyaḥ
Genitivepuruṣottamadevasya puruṣottamadevayoḥ puruṣottamadevānām
Locativepuruṣottamadeve puruṣottamadevayoḥ puruṣottamadeveṣu

Compound puruṣottamadeva -

Adverb -puruṣottamadevam -puruṣottamadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria