Declension table of puruṣottamadeva

Deva

MasculineSingularDualPlural
Nominativepuruṣottamadevaḥ puruṣottamadevau puruṣottamadevāḥ
Vocativepuruṣottamadeva puruṣottamadevau puruṣottamadevāḥ
Accusativepuruṣottamadevam puruṣottamadevau puruṣottamadevān
Instrumentalpuruṣottamadevena puruṣottamadevābhyām puruṣottamadevaiḥ
Dativepuruṣottamadevāya puruṣottamadevābhyām puruṣottamadevebhyaḥ
Ablativepuruṣottamadevāt puruṣottamadevābhyām puruṣottamadevebhyaḥ
Genitivepuruṣottamadevasya puruṣottamadevayoḥ puruṣottamadevānām
Locativepuruṣottamadeve puruṣottamadevayoḥ puruṣottamadeveṣu

Compound puruṣottamadeva -

Adverb -puruṣottamadevam -puruṣottamadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria