सुबन्तावली ?पुरुषसूक्तव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमापुरुषसूक्तव्याख्या पुरुषसूक्तव्याख्ये पुरुषसूक्तव्याख्याः
सम्बोधनम्पुरुषसूक्तव्याख्ये पुरुषसूक्तव्याख्ये पुरुषसूक्तव्याख्याः
द्वितीयापुरुषसूक्तव्याख्याम् पुरुषसूक्तव्याख्ये पुरुषसूक्तव्याख्याः
तृतीयापुरुषसूक्तव्याख्यया पुरुषसूक्तव्याख्याभ्याम् पुरुषसूक्तव्याख्याभिः
चतुर्थीपुरुषसूक्तव्याख्यायै पुरुषसूक्तव्याख्याभ्याम् पुरुषसूक्तव्याख्याभ्यः
पञ्चमीपुरुषसूक्तव्याख्यायाः पुरुषसूक्तव्याख्याभ्याम् पुरुषसूक्तव्याख्याभ्यः
षष्ठीपुरुषसूक्तव्याख्यायाः पुरुषसूक्तव्याख्ययोः पुरुषसूक्तव्याख्यानाम्
सप्तमीपुरुषसूक्तव्याख्यायाम् पुरुषसूक्तव्याख्ययोः पुरुषसूक्तव्याख्यासु

अव्यय ॰पुरुषसूक्तव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria