Declension table of puruṣastrīlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepuruṣastrīlakṣaṇam puruṣastrīlakṣaṇe puruṣastrīlakṣaṇāni
Vocativepuruṣastrīlakṣaṇa puruṣastrīlakṣaṇe puruṣastrīlakṣaṇāni
Accusativepuruṣastrīlakṣaṇam puruṣastrīlakṣaṇe puruṣastrīlakṣaṇāni
Instrumentalpuruṣastrīlakṣaṇena puruṣastrīlakṣaṇābhyām puruṣastrīlakṣaṇaiḥ
Dativepuruṣastrīlakṣaṇāya puruṣastrīlakṣaṇābhyām puruṣastrīlakṣaṇebhyaḥ
Ablativepuruṣastrīlakṣaṇāt puruṣastrīlakṣaṇābhyām puruṣastrīlakṣaṇebhyaḥ
Genitivepuruṣastrīlakṣaṇasya puruṣastrīlakṣaṇayoḥ puruṣastrīlakṣaṇānām
Locativepuruṣastrīlakṣaṇe puruṣastrīlakṣaṇayoḥ puruṣastrīlakṣaṇeṣu

Compound puruṣastrīlakṣaṇa -

Adverb -puruṣastrīlakṣaṇam -puruṣastrīlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria