Declension table of puruṣasiṃha

Deva

MasculineSingularDualPlural
Nominativepuruṣasiṃhaḥ puruṣasiṃhau puruṣasiṃhāḥ
Vocativepuruṣasiṃha puruṣasiṃhau puruṣasiṃhāḥ
Accusativepuruṣasiṃham puruṣasiṃhau puruṣasiṃhān
Instrumentalpuruṣasiṃhena puruṣasiṃhābhyām puruṣasiṃhaiḥ puruṣasiṃhebhiḥ
Dativepuruṣasiṃhāya puruṣasiṃhābhyām puruṣasiṃhebhyaḥ
Ablativepuruṣasiṃhāt puruṣasiṃhābhyām puruṣasiṃhebhyaḥ
Genitivepuruṣasiṃhasya puruṣasiṃhayoḥ puruṣasiṃhānām
Locativepuruṣasiṃhe puruṣasiṃhayoḥ puruṣasiṃheṣu

Compound puruṣasiṃha -

Adverb -puruṣasiṃham -puruṣasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria