सुबन्तावली ?पुरुषनिष्क्रयणा

Roma

स्त्रीएकद्विबहु
प्रथमापुरुषनिष्क्रयणा पुरुषनिष्क्रयणे पुरुषनिष्क्रयणाः
सम्बोधनम्पुरुषनिष्क्रयणे पुरुषनिष्क्रयणे पुरुषनिष्क्रयणाः
द्वितीयापुरुषनिष्क्रयणाम् पुरुषनिष्क्रयणे पुरुषनिष्क्रयणाः
तृतीयापुरुषनिष्क्रयणया पुरुषनिष्क्रयणाभ्याम् पुरुषनिष्क्रयणाभिः
चतुर्थीपुरुषनिष्क्रयणायै पुरुषनिष्क्रयणाभ्याम् पुरुषनिष्क्रयणाभ्यः
पञ्चमीपुरुषनिष्क्रयणायाः पुरुषनिष्क्रयणाभ्याम् पुरुषनिष्क्रयणाभ्यः
षष्ठीपुरुषनिष्क्रयणायाः पुरुषनिष्क्रयणयोः पुरुषनिष्क्रयणानाम्
सप्तमीपुरुषनिष्क्रयणायाम् पुरुषनिष्क्रयणयोः पुरुषनिष्क्रयणासु

अव्यय ॰पुरुषनिष्क्रयणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria