Declension table of puruṣamedha

Deva

MasculineSingularDualPlural
Nominativepuruṣamedhaḥ puruṣamedhau puruṣamedhāḥ
Vocativepuruṣamedha puruṣamedhau puruṣamedhāḥ
Accusativepuruṣamedham puruṣamedhau puruṣamedhān
Instrumentalpuruṣamedhena puruṣamedhābhyām puruṣamedhaiḥ puruṣamedhebhiḥ
Dativepuruṣamedhāya puruṣamedhābhyām puruṣamedhebhyaḥ
Ablativepuruṣamedhāt puruṣamedhābhyām puruṣamedhebhyaḥ
Genitivepuruṣamedhasya puruṣamedhayoḥ puruṣamedhānām
Locativepuruṣamedhe puruṣamedhayoḥ puruṣamedheṣu

Compound puruṣamedha -

Adverb -puruṣamedham -puruṣamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria