सुबन्तावली ?पुरुषजन

Roma

पुमान्एकद्विबहु
प्रथमापुरुषजनः पुरुषजनौ पुरुषजनाः
सम्बोधनम्पुरुषजन पुरुषजनौ पुरुषजनाः
द्वितीयापुरुषजनम् पुरुषजनौ पुरुषजनान्
तृतीयापुरुषजनेन पुरुषजनाभ्याम् पुरुषजनैः पुरुषजनेभिः
चतुर्थीपुरुषजनाय पुरुषजनाभ्याम् पुरुषजनेभ्यः
पञ्चमीपुरुषजनात् पुरुषजनाभ्याम् पुरुषजनेभ्यः
षष्ठीपुरुषजनस्य पुरुषजनयोः पुरुषजनानाम्
सप्तमीपुरुषजने पुरुषजनयोः पुरुषजनेषु

समास पुरुषजन

अव्यय ॰पुरुषजनम् ॰पुरुषजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria