सुबन्तावली ?पुरुषहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुरुषहः पुरुषह्णी पुरुषहणी पुरुषहाणि
सम्बोधनम्पुरुषहः पुरुषह्णी पुरुषहणी पुरुषहाणि
द्वितीयापुरुषहः पुरुषह्णी पुरुषहणी पुरुषहाणि
तृतीयापुरुषह्णा पुरुषहोभ्याम् पुरुषहोभिः
चतुर्थीपुरुषह्णे पुरुषहोभ्याम् पुरुषहोभ्यः
पञ्चमीपुरुषह्णः पुरुषहोभ्याम् पुरुषहोभ्यः
षष्ठीपुरुषह्णः पुरुषह्णोः पुरुषह्णाम्
सप्तमीपुरुषह्णि पुरुषहणि पुरुषह्णोः पुरुषहःसु

समास पुरुषहर् पुरुषहस्

अव्यय ॰पुरुषहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria