Declension table of puruṣadaghna

Deva

NeuterSingularDualPlural
Nominativepuruṣadaghnam puruṣadaghne puruṣadaghnāni
Vocativepuruṣadaghna puruṣadaghne puruṣadaghnāni
Accusativepuruṣadaghnam puruṣadaghne puruṣadaghnāni
Instrumentalpuruṣadaghnena puruṣadaghnābhyām puruṣadaghnaiḥ
Dativepuruṣadaghnāya puruṣadaghnābhyām puruṣadaghnebhyaḥ
Ablativepuruṣadaghnāt puruṣadaghnābhyām puruṣadaghnebhyaḥ
Genitivepuruṣadaghnasya puruṣadaghnayoḥ puruṣadaghnānām
Locativepuruṣadaghne puruṣadaghnayoḥ puruṣadaghneṣu

Compound puruṣadaghna -

Adverb -puruṣadaghnam -puruṣadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria