Declension table of puruṣārtha

Deva

MasculineSingularDualPlural
Nominativepuruṣārthaḥ puruṣārthau puruṣārthāḥ
Vocativepuruṣārtha puruṣārthau puruṣārthāḥ
Accusativepuruṣārtham puruṣārthau puruṣārthān
Instrumentalpuruṣārthena puruṣārthābhyām puruṣārthaiḥ puruṣārthebhiḥ
Dativepuruṣārthāya puruṣārthābhyām puruṣārthebhyaḥ
Ablativepuruṣārthāt puruṣārthābhyām puruṣārthebhyaḥ
Genitivepuruṣārthasya puruṣārthayoḥ puruṣārthānām
Locativepuruṣārthe puruṣārthayoḥ puruṣārtheṣu

Compound puruṣārtha -

Adverb -puruṣārtham -puruṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria