Declension table of purohita

Deva

MasculineSingularDualPlural
Nominativepurohitaḥ purohitau purohitāḥ
Vocativepurohita purohitau purohitāḥ
Accusativepurohitam purohitau purohitān
Instrumentalpurohitena purohitābhyām purohitaiḥ purohitebhiḥ
Dativepurohitāya purohitābhyām purohitebhyaḥ
Ablativepurohitāt purohitābhyām purohitebhyaḥ
Genitivepurohitasya purohitayoḥ purohitānām
Locativepurohite purohitayoḥ purohiteṣu

Compound purohita -

Adverb -purohitam -purohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria