सुबन्तावली ?पुरोग्रन्थि आ

Roma

स्त्रीएकद्विबहु
प्रथमापुरोग्रन्थि आ पुरोग्रन्थि ए पुरोग्रन्थि आः
सम्बोधनम्पुरोग्रन्थि ए पुरोग्रन्थि ए पुरोग्रन्थि आः
द्वितीयापुरोग्रन्थि आम् पुरोग्रन्थि ए पुरोग्रन्थि आः
तृतीयापुरोग्रन्थि अया पुरोग्रन्थि आभ्याम् पुरोग्रन्थि आभिः
चतुर्थीपुरोग्रन्थि आयै पुरोग्रन्थि आभ्याम् पुरोग्रन्थि आभ्यः
पञ्चमीपुरोग्रन्थि आयाः पुरोग्रन्थि आभ्याम् पुरोग्रन्थि आभ्यः
षष्ठीपुरोग्रन्थि आयाः पुरोग्रन्थि अयोः पुरोग्रन्थि आनाम्
सप्तमीपुरोग्रन्थि आयाम् पुरोग्रन्थि अयोः पुरोग्रन्थि आसु

अव्यय ॰पुरोग्रन्थि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria