Declension table of ?purogāminī

Deva

FeminineSingularDualPlural
Nominativepurogāminī purogāminyau purogāminyaḥ
Vocativepurogāmini purogāminyau purogāminyaḥ
Accusativepurogāminīm purogāminyau purogāminīḥ
Instrumentalpurogāminyā purogāminībhyām purogāminībhiḥ
Dativepurogāminyai purogāminībhyām purogāminībhyaḥ
Ablativepurogāminyāḥ purogāminībhyām purogāminībhyaḥ
Genitivepurogāminyāḥ purogāminyoḥ purogāminīnām
Locativepurogāminyām purogāminyoḥ purogāminīṣu

Compound purogāmini - purogāminī -

Adverb -purogāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria