सुबन्तावली पुरोचन

Roma

पुमान्एकद्विबहु
प्रथमापुरोचनः पुरोचनौ पुरोचनाः
सम्बोधनम्पुरोचन पुरोचनौ पुरोचनाः
द्वितीयापुरोचनम् पुरोचनौ पुरोचनान्
तृतीयापुरोचनेन पुरोचनाभ्याम् पुरोचनैः पुरोचनेभिः
चतुर्थीपुरोचनाय पुरोचनाभ्याम् पुरोचनेभ्यः
पञ्चमीपुरोचनात् पुरोचनाभ्याम् पुरोचनेभ्यः
षष्ठीपुरोचनस्य पुरोचनयोः पुरोचनानाम्
सप्तमीपुरोचने पुरोचनयोः पुरोचनेषु

समास पुरोचन

अव्यय ॰पुरोचनम् ॰पुरोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria