Declension table of purobhāga

Deva

MasculineSingularDualPlural
Nominativepurobhāgaḥ purobhāgau purobhāgāḥ
Vocativepurobhāga purobhāgau purobhāgāḥ
Accusativepurobhāgam purobhāgau purobhāgān
Instrumentalpurobhāgeṇa purobhāgābhyām purobhāgaiḥ purobhāgebhiḥ
Dativepurobhāgāya purobhāgābhyām purobhāgebhyaḥ
Ablativepurobhāgāt purobhāgābhyām purobhāgebhyaḥ
Genitivepurobhāgasya purobhāgayoḥ purobhāgāṇām
Locativepurobhāge purobhāgayoḥ purobhāgeṣu

Compound purobhāga -

Adverb -purobhāgam -purobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria