सुबन्तावली ?पुरश्चरणप्रपञ्च

Roma

पुमान्एकद्विबहु
प्रथमापुरश्चरणप्रपञ्चः पुरश्चरणप्रपञ्चौ पुरश्चरणप्रपञ्चाः
सम्बोधनम्पुरश्चरणप्रपञ्च पुरश्चरणप्रपञ्चौ पुरश्चरणप्रपञ्चाः
द्वितीयापुरश्चरणप्रपञ्चम् पुरश्चरणप्रपञ्चौ पुरश्चरणप्रपञ्चान्
तृतीयापुरश्चरणप्रपञ्चेन पुरश्चरणप्रपञ्चाभ्याम् पुरश्चरणप्रपञ्चैः पुरश्चरणप्रपञ्चेभिः
चतुर्थीपुरश्चरणप्रपञ्चाय पुरश्चरणप्रपञ्चाभ्याम् पुरश्चरणप्रपञ्चेभ्यः
पञ्चमीपुरश्चरणप्रपञ्चात् पुरश्चरणप्रपञ्चाभ्याम् पुरश्चरणप्रपञ्चेभ्यः
षष्ठीपुरश्चरणप्रपञ्चस्य पुरश्चरणप्रपञ्चयोः पुरश्चरणप्रपञ्चानाम्
सप्तमीपुरश्चरणप्रपञ्चे पुरश्चरणप्रपञ्चयोः पुरश्चरणप्रपञ्चेषु

समास पुरश्चरणप्रपञ्च

अव्यय ॰पुरश्चरणप्रपञ्चम् ॰पुरश्चरणप्रपञ्चात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria