सुबन्तावली ?पुरश्चरणकर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुरश्चरणकर्म पुरश्चरणकर्मणी पुरश्चरणकर्माणि
सम्बोधनम्पुरश्चरणकर्मन् पुरश्चरणकर्म पुरश्चरणकर्मणी पुरश्चरणकर्माणि
द्वितीयापुरश्चरणकर्म पुरश्चरणकर्मणी पुरश्चरणकर्माणि
तृतीयापुरश्चरणकर्मणा पुरश्चरणकर्मभ्याम् पुरश्चरणकर्मभिः
चतुर्थीपुरश्चरणकर्मणे पुरश्चरणकर्मभ्याम् पुरश्चरणकर्मभ्यः
पञ्चमीपुरश्चरणकर्मणः पुरश्चरणकर्मभ्याम् पुरश्चरणकर्मभ्यः
षष्ठीपुरश्चरणकर्मणः पुरश्चरणकर्मणोः पुरश्चरणकर्मणाम्
सप्तमीपुरश्चरणकर्मणि पुरश्चरणकर्मणोः पुरश्चरणकर्मसु

समास पुरश्चरणकर्म

अव्यय ॰पुरश्चरणकर्म ॰पुरश्चरणकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria