सुबन्तावली ?पुरश्चरणचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमापुरश्चरणचन्द्रिका पुरश्चरणचन्द्रिके पुरश्चरणचन्द्रिकाः
सम्बोधनम्पुरश्चरणचन्द्रिके पुरश्चरणचन्द्रिके पुरश्चरणचन्द्रिकाः
द्वितीयापुरश्चरणचन्द्रिकाम् पुरश्चरणचन्द्रिके पुरश्चरणचन्द्रिकाः
तृतीयापुरश्चरणचन्द्रिकया पुरश्चरणचन्द्रिकाभ्याम् पुरश्चरणचन्द्रिकाभिः
चतुर्थीपुरश्चरणचन्द्रिकायै पुरश्चरणचन्द्रिकाभ्याम् पुरश्चरणचन्द्रिकाभ्यः
पञ्चमीपुरश्चरणचन्द्रिकायाः पुरश्चरणचन्द्रिकाभ्याम् पुरश्चरणचन्द्रिकाभ्यः
षष्ठीपुरश्चरणचन्द्रिकायाः पुरश्चरणचन्द्रिकयोः पुरश्चरणचन्द्रिकाणाम्
सप्तमीपुरश्चरणचन्द्रिकायाम् पुरश्चरणचन्द्रिकयोः पुरश्चरणचन्द्रिकासु

अव्यय ॰पुरश्चरणचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria