सुबन्तावली ?पुरतटी

Roma

स्त्रीएकद्विबहु
प्रथमापुरतटी पुरतट्यौ पुरतट्यः
सम्बोधनम्पुरतटि पुरतट्यौ पुरतट्यः
द्वितीयापुरतटीम् पुरतट्यौ पुरतटीः
तृतीयापुरतट्या पुरतटीभ्याम् पुरतटीभिः
चतुर्थीपुरतट्यै पुरतटीभ्याम् पुरतटीभ्यः
पञ्चमीपुरतट्याः पुरतटीभ्याम् पुरतटीभ्यः
षष्ठीपुरतट्याः पुरतट्योः पुरतटीनाम्
सप्तमीपुरतट्याम् पुरतट्योः पुरतटीषु

समास पुरतटि पुरतटी

अव्यय ॰पुरतटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria