सुबन्तावली ?पुरस्तात्त्न

Roma

पुमान्एकद्विबहु
प्रथमापुरस्तात्त्नः पुरस्तात्त्नौ पुरस्तात्त्नाः
सम्बोधनम्पुरस्तात्त्न पुरस्तात्त्नौ पुरस्तात्त्नाः
द्वितीयापुरस्तात्त्नम् पुरस्तात्त्नौ पुरस्तात्त्नान्
तृतीयापुरस्तात्त्नेन पुरस्तात्त्नाभ्याम् पुरस्तात्त्नैः पुरस्तात्त्नेभिः
चतुर्थीपुरस्तात्त्नाय पुरस्तात्त्नाभ्याम् पुरस्तात्त्नेभ्यः
पञ्चमीपुरस्तात्त्नात् पुरस्तात्त्नाभ्याम् पुरस्तात्त्नेभ्यः
षष्ठीपुरस्तात्त्नस्य पुरस्तात्त्नयोः पुरस्तात्त्नानाम्
सप्तमीपुरस्तात्त्ने पुरस्तात्त्नयोः पुरस्तात्त्नेषु

समास पुरस्तात्त्न

अव्यय ॰पुरस्तात्त्नम् ॰पुरस्तात्त्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria