सुबन्तावली ?पुरस्तात्तिर्यक्प्रमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमापुरस्तात्तिर्यक्प्रमाणम् पुरस्तात्तिर्यक्प्रमाणे पुरस्तात्तिर्यक्प्रमाणानि
सम्बोधनम्पुरस्तात्तिर्यक्प्रमाण पुरस्तात्तिर्यक्प्रमाणे पुरस्तात्तिर्यक्प्रमाणानि
द्वितीयापुरस्तात्तिर्यक्प्रमाणम् पुरस्तात्तिर्यक्प्रमाणे पुरस्तात्तिर्यक्प्रमाणानि
तृतीयापुरस्तात्तिर्यक्प्रमाणेन पुरस्तात्तिर्यक्प्रमाणाभ्याम् पुरस्तात्तिर्यक्प्रमाणैः
चतुर्थीपुरस्तात्तिर्यक्प्रमाणाय पुरस्तात्तिर्यक्प्रमाणाभ्याम् पुरस्तात्तिर्यक्प्रमाणेभ्यः
पञ्चमीपुरस्तात्तिर्यक्प्रमाणात् पुरस्तात्तिर्यक्प्रमाणाभ्याम् पुरस्तात्तिर्यक्प्रमाणेभ्यः
षष्ठीपुरस्तात्तिर्यक्प्रमाणस्य पुरस्तात्तिर्यक्प्रमाणयोः पुरस्तात्तिर्यक्प्रमाणानाम्
सप्तमीपुरस्तात्तिर्यक्प्रमाणे पुरस्तात्तिर्यक्प्रमाणयोः पुरस्तात्तिर्यक्प्रमाणेषु

समास पुरस्तात्तिर्यक्प्रमाण

अव्यय ॰पुरस्तात्तिर्यक्प्रमाणम् ॰पुरस्तात्तिर्यक्प्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria