सुबन्तावली ?पुरस्तात्पुरोडाशा

Roma

स्त्रीएकद्विबहु
प्रथमापुरस्तात्पुरोडाशा पुरस्तात्पुरोडाशे पुरस्तात्पुरोडाशाः
सम्बोधनम्पुरस्तात्पुरोडाशे पुरस्तात्पुरोडाशे पुरस्तात्पुरोडाशाः
द्वितीयापुरस्तात्पुरोडाशाम् पुरस्तात्पुरोडाशे पुरस्तात्पुरोडाशाः
तृतीयापुरस्तात्पुरोडाशया पुरस्तात्पुरोडाशाभ्याम् पुरस्तात्पुरोडाशाभिः
चतुर्थीपुरस्तात्पुरोडाशायै पुरस्तात्पुरोडाशाभ्याम् पुरस्तात्पुरोडाशाभ्यः
पञ्चमीपुरस्तात्पुरोडाशायाः पुरस्तात्पुरोडाशाभ्याम् पुरस्तात्पुरोडाशाभ्यः
षष्ठीपुरस्तात्पुरोडाशायाः पुरस्तात्पुरोडाशयोः पुरस्तात्पुरोडाशानाम्
सप्तमीपुरस्तात्पुरोडाशायाम् पुरस्तात्पुरोडाशयोः पुरस्तात्पुरोडाशासु

अव्यय ॰पुरस्तात्पुरोडाशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria