सुबन्तावली ?पुरस्ताल्लक्ष्मन्

Roma

पुमान्एकद्विबहु
प्रथमापुरस्ताल्लक्ष्मा पुरस्ताल्लक्ष्माणौ पुरस्ताल्लक्ष्माणः
सम्बोधनम्पुरस्ताल्लक्ष्मन् पुरस्ताल्लक्ष्माणौ पुरस्ताल्लक्ष्माणः
द्वितीयापुरस्ताल्लक्ष्माणम् पुरस्ताल्लक्ष्माणौ पुरस्ताल्लक्ष्मणः
तृतीयापुरस्ताल्लक्ष्मणा पुरस्ताल्लक्ष्मभ्याम् पुरस्ताल्लक्ष्मभिः
चतुर्थीपुरस्ताल्लक्ष्मणे पुरस्ताल्लक्ष्मभ्याम् पुरस्ताल्लक्ष्मभ्यः
पञ्चमीपुरस्ताल्लक्ष्मणः पुरस्ताल्लक्ष्मभ्याम् पुरस्ताल्लक्ष्मभ्यः
षष्ठीपुरस्ताल्लक्ष्मणः पुरस्ताल्लक्ष्मणोः पुरस्ताल्लक्ष्मणाम्
सप्तमीपुरस्ताल्लक्ष्मणि पुरस्ताल्लक्ष्मणोः पुरस्ताल्लक्ष्मसु

समास पुरस्ताल्लक्ष्म

अव्यय ॰पुरस्ताल्लक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria