सुबन्तावली ?पुरस्तादुपयाम

Roma

पुमान्एकद्विबहु
प्रथमापुरस्तादुपयामः पुरस्तादुपयामौ पुरस्तादुपयामाः
सम्बोधनम्पुरस्तादुपयाम पुरस्तादुपयामौ पुरस्तादुपयामाः
द्वितीयापुरस्तादुपयामम् पुरस्तादुपयामौ पुरस्तादुपयामान्
तृतीयापुरस्तादुपयामेन पुरस्तादुपयामाभ्याम् पुरस्तादुपयामैः पुरस्तादुपयामेभिः
चतुर्थीपुरस्तादुपयामाय पुरस्तादुपयामाभ्याम् पुरस्तादुपयामेभ्यः
पञ्चमीपुरस्तादुपयामात् पुरस्तादुपयामाभ्याम् पुरस्तादुपयामेभ्यः
षष्ठीपुरस्तादुपयामस्य पुरस्तादुपयामयोः पुरस्तादुपयामानाम्
सप्तमीपुरस्तादुपयामे पुरस्तादुपयामयोः पुरस्तादुपयामेषु

समास पुरस्तादुपयाम

अव्यय ॰पुरस्तादुपयामम् ॰पुरस्तादुपयामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria