सुबन्तावली ?पुरस्ताद्ग्रन्थि आ

Roma

स्त्रीएकद्विबहु
प्रथमापुरस्ताद्ग्रन्थि आ पुरस्ताद्ग्रन्थि ए पुरस्ताद्ग्रन्थि आः
सम्बोधनम्पुरस्ताद्ग्रन्थि ए पुरस्ताद्ग्रन्थि ए पुरस्ताद्ग्रन्थि आः
द्वितीयापुरस्ताद्ग्रन्थि आम् पुरस्ताद्ग्रन्थि ए पुरस्ताद्ग्रन्थि आः
तृतीयापुरस्ताद्ग्रन्थि अया पुरस्ताद्ग्रन्थि आभ्याम् पुरस्ताद्ग्रन्थि आभिः
चतुर्थीपुरस्ताद्ग्रन्थि आयै पुरस्ताद्ग्रन्थि आभ्याम् पुरस्ताद्ग्रन्थि आभ्यः
पञ्चमीपुरस्ताद्ग्रन्थि आयाः पुरस्ताद्ग्रन्थि आभ्याम् पुरस्ताद्ग्रन्थि आभ्यः
षष्ठीपुरस्ताद्ग्रन्थि आयाः पुरस्ताद्ग्रन्थि अयोः पुरस्ताद्ग्रन्थि आनाम्
सप्तमीपुरस्ताद्ग्रन्थि आयाम् पुरस्ताद्ग्रन्थि अयोः पुरस्ताद्ग्रन्थि आसु

अव्यय ॰पुरस्ताद्ग्रन्थि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria