सुबन्तावली ?पुरस्ताद्दण्ड

Roma

पुमान्एकद्विबहु
प्रथमापुरस्ताद्दण्डः पुरस्ताद्दण्डौ पुरस्ताद्दण्डाः
सम्बोधनम्पुरस्ताद्दण्ड पुरस्ताद्दण्डौ पुरस्ताद्दण्डाः
द्वितीयापुरस्ताद्दण्डम् पुरस्ताद्दण्डौ पुरस्ताद्दण्डान्
तृतीयापुरस्ताद्दण्डेन पुरस्ताद्दण्डाभ्याम् पुरस्ताद्दण्डैः पुरस्ताद्दण्डेभिः
चतुर्थीपुरस्ताद्दण्डाय पुरस्ताद्दण्डाभ्याम् पुरस्ताद्दण्डेभ्यः
पञ्चमीपुरस्ताद्दण्डात् पुरस्ताद्दण्डाभ्याम् पुरस्ताद्दण्डेभ्यः
षष्ठीपुरस्ताद्दण्डस्य पुरस्ताद्दण्डयोः पुरस्ताद्दण्डानाम्
सप्तमीपुरस्ताद्दण्डे पुरस्ताद्दण्डयोः पुरस्ताद्दण्डेषु

समास पुरस्ताद्दण्ड

अव्यय ॰पुरस्ताद्दण्डम् ॰पुरस्ताद्दण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria