सुबन्तावली ?पुरस्कर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमापुरस्कर्तव्यः पुरस्कर्तव्यौ पुरस्कर्तव्याः
सम्बोधनम्पुरस्कर्तव्य पुरस्कर्तव्यौ पुरस्कर्तव्याः
द्वितीयापुरस्कर्तव्यम् पुरस्कर्तव्यौ पुरस्कर्तव्यान्
तृतीयापुरस्कर्तव्येन पुरस्कर्तव्याभ्याम् पुरस्कर्तव्यैः पुरस्कर्तव्येभिः
चतुर्थीपुरस्कर्तव्याय पुरस्कर्तव्याभ्याम् पुरस्कर्तव्येभ्यः
पञ्चमीपुरस्कर्तव्यात् पुरस्कर्तव्याभ्याम् पुरस्कर्तव्येभ्यः
षष्ठीपुरस्कर्तव्यस्य पुरस्कर्तव्ययोः पुरस्कर्तव्यानाम्
सप्तमीपुरस्कर्तव्ये पुरस्कर्तव्ययोः पुरस्कर्तव्येषु

समास पुरस्कर्तव्य

अव्यय ॰पुरस्कर्तव्यम् ॰पुरस्कर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria