सुबन्तावली ?पुरकोट्टपाल

Roma

पुमान्एकद्विबहु
प्रथमापुरकोट्टपालः पुरकोट्टपालौ पुरकोट्टपालाः
सम्बोधनम्पुरकोट्टपाल पुरकोट्टपालौ पुरकोट्टपालाः
द्वितीयापुरकोट्टपालम् पुरकोट्टपालौ पुरकोट्टपालान्
तृतीयापुरकोट्टपालेन पुरकोट्टपालाभ्याम् पुरकोट्टपालैः पुरकोट्टपालेभिः
चतुर्थीपुरकोट्टपालाय पुरकोट्टपालाभ्याम् पुरकोट्टपालेभ्यः
पञ्चमीपुरकोट्टपालात् पुरकोट्टपालाभ्याम् पुरकोट्टपालेभ्यः
षष्ठीपुरकोट्टपालस्य पुरकोट्टपालयोः पुरकोट्टपालानाम्
सप्तमीपुरकोट्टपाले पुरकोट्टपालयोः पुरकोट्टपालेषु

समास पुरकोट्टपाल

अव्यय ॰पुरकोट्टपालम् ॰पुरकोट्टपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria