सुबन्तावली ?पुरामथनवल्लभ

Roma

नपुंसकम्एकद्विबहु
प्रथमापुरामथनवल्लभम् पुरामथनवल्लभे पुरामथनवल्लभानि
सम्बोधनम्पुरामथनवल्लभ पुरामथनवल्लभे पुरामथनवल्लभानि
द्वितीयापुरामथनवल्लभम् पुरामथनवल्लभे पुरामथनवल्लभानि
तृतीयापुरामथनवल्लभेन पुरामथनवल्लभाभ्याम् पुरामथनवल्लभैः
चतुर्थीपुरामथनवल्लभाय पुरामथनवल्लभाभ्याम् पुरामथनवल्लभेभ्यः
पञ्चमीपुरामथनवल्लभात् पुरामथनवल्लभाभ्याम् पुरामथनवल्लभेभ्यः
षष्ठीपुरामथनवल्लभस्य पुरामथनवल्लभयोः पुरामथनवल्लभानाम्
सप्तमीपुरामथनवल्लभे पुरामथनवल्लभयोः पुरामथनवल्लभेषु

समास पुरामथनवल्लभ

अव्यय ॰पुरामथनवल्लभम् ॰पुरामथनवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria