सुबन्तावली ?पुराणश्रवणमहिमन्

Roma

पुमान्एकद्विबहु
प्रथमापुराणश्रवणमहिमा पुराणश्रवणमहिमानौ पुराणश्रवणमहिमानः
सम्बोधनम्पुराणश्रवणमहिमन् पुराणश्रवणमहिमानौ पुराणश्रवणमहिमानः
द्वितीयापुराणश्रवणमहिमानम् पुराणश्रवणमहिमानौ पुराणश्रवणमहिम्नः
तृतीयापुराणश्रवणमहिम्ना पुराणश्रवणमहिमभ्याम् पुराणश्रवणमहिमभिः
चतुर्थीपुराणश्रवणमहिम्ने पुराणश्रवणमहिमभ्याम् पुराणश्रवणमहिमभ्यः
पञ्चमीपुराणश्रवणमहिम्नः पुराणश्रवणमहिमभ्याम् पुराणश्रवणमहिमभ्यः
षष्ठीपुराणश्रवणमहिम्नः पुराणश्रवणमहिम्नोः पुराणश्रवणमहिम्नाम्
सप्तमीपुराणश्रवणमहिम्नि पुराणश्रवणमहिमनि पुराणश्रवणमहिम्नोः पुराणश्रवणमहिमसु

समास पुराणश्रवणमहिम

अव्यय ॰पुराणश्रवणमहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria