सुबन्तावली ?पुराणश्रवणमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापुराणश्रवणमाहात्म्यम् पुराणश्रवणमाहात्म्ये पुराणश्रवणमाहात्म्यानि
सम्बोधनम्पुराणश्रवणमाहात्म्य पुराणश्रवणमाहात्म्ये पुराणश्रवणमाहात्म्यानि
द्वितीयापुराणश्रवणमाहात्म्यम् पुराणश्रवणमाहात्म्ये पुराणश्रवणमाहात्म्यानि
तृतीयापुराणश्रवणमाहात्म्येन पुराणश्रवणमाहात्म्याभ्याम् पुराणश्रवणमाहात्म्यैः
चतुर्थीपुराणश्रवणमाहात्म्याय पुराणश्रवणमाहात्म्याभ्याम् पुराणश्रवणमाहात्म्येभ्यः
पञ्चमीपुराणश्रवणमाहात्म्यात् पुराणश्रवणमाहात्म्याभ्याम् पुराणश्रवणमाहात्म्येभ्यः
षष्ठीपुराणश्रवणमाहात्म्यस्य पुराणश्रवणमाहात्म्ययोः पुराणश्रवणमाहात्म्यानाम्
सप्तमीपुराणश्रवणमाहात्म्ये पुराणश्रवणमाहात्म्ययोः पुराणश्रवणमाहात्म्येषु

समास पुराणश्रवणमाहात्म्य

अव्यय ॰पुराणश्रवणमाहात्म्यम् ॰पुराणश्रवणमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria