सुबन्तावली ?पुराणप्रोक्त

Roma

पुमान्एकद्विबहु
प्रथमापुराणप्रोक्तः पुराणप्रोक्तौ पुराणप्रोक्ताः
सम्बोधनम्पुराणप्रोक्त पुराणप्रोक्तौ पुराणप्रोक्ताः
द्वितीयापुराणप्रोक्तम् पुराणप्रोक्तौ पुराणप्रोक्तान्
तृतीयापुराणप्रोक्तेन पुराणप्रोक्ताभ्याम् पुराणप्रोक्तैः पुराणप्रोक्तेभिः
चतुर्थीपुराणप्रोक्ताय पुराणप्रोक्ताभ्याम् पुराणप्रोक्तेभ्यः
पञ्चमीपुराणप्रोक्तात् पुराणप्रोक्ताभ्याम् पुराणप्रोक्तेभ्यः
षष्ठीपुराणप्रोक्तस्य पुराणप्रोक्तयोः पुराणप्रोक्तानाम्
सप्तमीपुराणप्रोक्ते पुराणप्रोक्तयोः पुराणप्रोक्तेषु

समास पुराणप्रोक्त

अव्यय ॰पुराणप्रोक्तम् ॰पुराणप्रोक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria