सुबन्तावली ?पुराणपञ्चलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमापुराणपञ्चलक्षणम् पुराणपञ्चलक्षणे पुराणपञ्चलक्षणानि
सम्बोधनम्पुराणपञ्चलक्षण पुराणपञ्चलक्षणे पुराणपञ्चलक्षणानि
द्वितीयापुराणपञ्चलक्षणम् पुराणपञ्चलक्षणे पुराणपञ्चलक्षणानि
तृतीयापुराणपञ्चलक्षणेन पुराणपञ्चलक्षणाभ्याम् पुराणपञ्चलक्षणैः
चतुर्थीपुराणपञ्चलक्षणाय पुराणपञ्चलक्षणाभ्याम् पुराणपञ्चलक्षणेभ्यः
पञ्चमीपुराणपञ्चलक्षणात् पुराणपञ्चलक्षणाभ्याम् पुराणपञ्चलक्षणेभ्यः
षष्ठीपुराणपञ्चलक्षणस्य पुराणपञ्चलक्षणयोः पुराणपञ्चलक्षणानाम्
सप्तमीपुराणपञ्चलक्षणे पुराणपञ्चलक्षणयोः पुराणपञ्चलक्षणेषु

समास पुराणपञ्चलक्षण

अव्यय ॰पुराणपञ्चलक्षणम् ॰पुराणपञ्चलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria