सुबन्तावली ?पुरञ्जनचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमापुरञ्जनचरितम् पुरञ्जनचरिते पुरञ्जनचरितानि
सम्बोधनम्पुरञ्जनचरित पुरञ्जनचरिते पुरञ्जनचरितानि
द्वितीयापुरञ्जनचरितम् पुरञ्जनचरिते पुरञ्जनचरितानि
तृतीयापुरञ्जनचरितेन पुरञ्जनचरिताभ्याम् पुरञ्जनचरितैः
चतुर्थीपुरञ्जनचरिताय पुरञ्जनचरिताभ्याम् पुरञ्जनचरितेभ्यः
पञ्चमीपुरञ्जनचरितात् पुरञ्जनचरिताभ्याम् पुरञ्जनचरितेभ्यः
षष्ठीपुरञ्जनचरितस्य पुरञ्जनचरितयोः पुरञ्जनचरितानाम्
सप्तमीपुरञ्जनचरिते पुरञ्जनचरितयोः पुरञ्जनचरितेषु

समास पुरञ्जनचरित

अव्यय ॰पुरञ्जनचरितम् ॰पुरञ्जनचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria