सुबन्तावली ?पुरन्दरहरित्

Roma

स्त्रीएकद्विबहु
प्रथमापुरन्दरहरित् पुरन्दरहरितौ पुरन्दरहरितः
सम्बोधनम्पुरन्दरहरित् पुरन्दरहरितौ पुरन्दरहरितः
द्वितीयापुरन्दरहरितम् पुरन्दरहरितौ पुरन्दरहरितः
तृतीयापुरन्दरहरिता पुरन्दरहरिद्भ्याम् पुरन्दरहरिद्भिः
चतुर्थीपुरन्दरहरिते पुरन्दरहरिद्भ्याम् पुरन्दरहरिद्भ्यः
पञ्चमीपुरन्दरहरितः पुरन्दरहरिद्भ्याम् पुरन्दरहरिद्भ्यः
षष्ठीपुरन्दरहरितः पुरन्दरहरितोः पुरन्दरहरिताम्
सप्तमीपुरन्दरहरिति पुरन्दरहरितोः पुरन्दरहरित्सु

समास पुरन्दरहरित्

अव्यय ॰पुरन्दरहरित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria