सुबन्तावली ?पुरन्दरचाप

Roma

पुमान्एकद्विबहु
प्रथमापुरन्दरचापः पुरन्दरचापौ पुरन्दरचापाः
सम्बोधनम्पुरन्दरचाप पुरन्दरचापौ पुरन्दरचापाः
द्वितीयापुरन्दरचापम् पुरन्दरचापौ पुरन्दरचापान्
तृतीयापुरन्दरचापेन पुरन्दरचापाभ्याम् पुरन्दरचापैः पुरन्दरचापेभिः
चतुर्थीपुरन्दरचापाय पुरन्दरचापाभ्याम् पुरन्दरचापेभ्यः
पञ्चमीपुरन्दरचापात् पुरन्दरचापाभ्याम् पुरन्दरचापेभ्यः
षष्ठीपुरन्दरचापस्य पुरन्दरचापयोः पुरन्दरचापानाम्
सप्तमीपुरन्दरचापे पुरन्दरचापयोः पुरन्दरचापेषु

समास पुरन्दरचाप

अव्यय ॰पुरन्दरचापम् ॰पुरन्दरचापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria