Declension table of ?pupūrṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepupūrṣyamāṇā pupūrṣyamāṇe pupūrṣyamāṇāḥ
Vocativepupūrṣyamāṇe pupūrṣyamāṇe pupūrṣyamāṇāḥ
Accusativepupūrṣyamāṇām pupūrṣyamāṇe pupūrṣyamāṇāḥ
Instrumentalpupūrṣyamāṇayā pupūrṣyamāṇābhyām pupūrṣyamāṇābhiḥ
Dativepupūrṣyamāṇāyai pupūrṣyamāṇābhyām pupūrṣyamāṇābhyaḥ
Ablativepupūrṣyamāṇāyāḥ pupūrṣyamāṇābhyām pupūrṣyamāṇābhyaḥ
Genitivepupūrṣyamāṇāyāḥ pupūrṣyamāṇayoḥ pupūrṣyamāṇānām
Locativepupūrṣyamāṇāyām pupūrṣyamāṇayoḥ pupūrṣyamāṇāsu

Adverb -pupūrṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria