Declension table of ?pupūrṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepupūrṣyamāṇam pupūrṣyamāṇe pupūrṣyamāṇāni
Vocativepupūrṣyamāṇa pupūrṣyamāṇe pupūrṣyamāṇāni
Accusativepupūrṣyamāṇam pupūrṣyamāṇe pupūrṣyamāṇāni
Instrumentalpupūrṣyamāṇena pupūrṣyamāṇābhyām pupūrṣyamāṇaiḥ
Dativepupūrṣyamāṇāya pupūrṣyamāṇābhyām pupūrṣyamāṇebhyaḥ
Ablativepupūrṣyamāṇāt pupūrṣyamāṇābhyām pupūrṣyamāṇebhyaḥ
Genitivepupūrṣyamāṇasya pupūrṣyamāṇayoḥ pupūrṣyamāṇānām
Locativepupūrṣyamāṇe pupūrṣyamāṇayoḥ pupūrṣyamāṇeṣu

Compound pupūrṣyamāṇa -

Adverb -pupūrṣyamāṇam -pupūrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria