Declension table of ?pupūrṣya

Deva

MasculineSingularDualPlural
Nominativepupūrṣyaḥ pupūrṣyau pupūrṣyāḥ
Vocativepupūrṣya pupūrṣyau pupūrṣyāḥ
Accusativepupūrṣyam pupūrṣyau pupūrṣyān
Instrumentalpupūrṣyeṇa pupūrṣyābhyām pupūrṣyaiḥ pupūrṣyebhiḥ
Dativepupūrṣyāya pupūrṣyābhyām pupūrṣyebhyaḥ
Ablativepupūrṣyāt pupūrṣyābhyām pupūrṣyebhyaḥ
Genitivepupūrṣyasya pupūrṣyayoḥ pupūrṣyāṇām
Locativepupūrṣye pupūrṣyayoḥ pupūrṣyeṣu

Compound pupūrṣya -

Adverb -pupūrṣyam -pupūrṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria