Declension table of ?pupūrṣitavyā

Deva

FeminineSingularDualPlural
Nominativepupūrṣitavyā pupūrṣitavye pupūrṣitavyāḥ
Vocativepupūrṣitavye pupūrṣitavye pupūrṣitavyāḥ
Accusativepupūrṣitavyām pupūrṣitavye pupūrṣitavyāḥ
Instrumentalpupūrṣitavyayā pupūrṣitavyābhyām pupūrṣitavyābhiḥ
Dativepupūrṣitavyāyai pupūrṣitavyābhyām pupūrṣitavyābhyaḥ
Ablativepupūrṣitavyāyāḥ pupūrṣitavyābhyām pupūrṣitavyābhyaḥ
Genitivepupūrṣitavyāyāḥ pupūrṣitavyayoḥ pupūrṣitavyānām
Locativepupūrṣitavyāyām pupūrṣitavyayoḥ pupūrṣitavyāsu

Adverb -pupūrṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria