Declension table of ?pupūrṣitavya

Deva

MasculineSingularDualPlural
Nominativepupūrṣitavyaḥ pupūrṣitavyau pupūrṣitavyāḥ
Vocativepupūrṣitavya pupūrṣitavyau pupūrṣitavyāḥ
Accusativepupūrṣitavyam pupūrṣitavyau pupūrṣitavyān
Instrumentalpupūrṣitavyena pupūrṣitavyābhyām pupūrṣitavyaiḥ pupūrṣitavyebhiḥ
Dativepupūrṣitavyāya pupūrṣitavyābhyām pupūrṣitavyebhyaḥ
Ablativepupūrṣitavyāt pupūrṣitavyābhyām pupūrṣitavyebhyaḥ
Genitivepupūrṣitavyasya pupūrṣitavyayoḥ pupūrṣitavyānām
Locativepupūrṣitavye pupūrṣitavyayoḥ pupūrṣitavyeṣu

Compound pupūrṣitavya -

Adverb -pupūrṣitavyam -pupūrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria