Declension table of ?pupūrṣitavatī

Deva

FeminineSingularDualPlural
Nominativepupūrṣitavatī pupūrṣitavatyau pupūrṣitavatyaḥ
Vocativepupūrṣitavati pupūrṣitavatyau pupūrṣitavatyaḥ
Accusativepupūrṣitavatīm pupūrṣitavatyau pupūrṣitavatīḥ
Instrumentalpupūrṣitavatyā pupūrṣitavatībhyām pupūrṣitavatībhiḥ
Dativepupūrṣitavatyai pupūrṣitavatībhyām pupūrṣitavatībhyaḥ
Ablativepupūrṣitavatyāḥ pupūrṣitavatībhyām pupūrṣitavatībhyaḥ
Genitivepupūrṣitavatyāḥ pupūrṣitavatyoḥ pupūrṣitavatīnām
Locativepupūrṣitavatyām pupūrṣitavatyoḥ pupūrṣitavatīṣu

Compound pupūrṣitavati - pupūrṣitavatī -

Adverb -pupūrṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria