Declension table of ?pupūrṣitavat

Deva

MasculineSingularDualPlural
Nominativepupūrṣitavān pupūrṣitavantau pupūrṣitavantaḥ
Vocativepupūrṣitavan pupūrṣitavantau pupūrṣitavantaḥ
Accusativepupūrṣitavantam pupūrṣitavantau pupūrṣitavataḥ
Instrumentalpupūrṣitavatā pupūrṣitavadbhyām pupūrṣitavadbhiḥ
Dativepupūrṣitavate pupūrṣitavadbhyām pupūrṣitavadbhyaḥ
Ablativepupūrṣitavataḥ pupūrṣitavadbhyām pupūrṣitavadbhyaḥ
Genitivepupūrṣitavataḥ pupūrṣitavatoḥ pupūrṣitavatām
Locativepupūrṣitavati pupūrṣitavatoḥ pupūrṣitavatsu

Compound pupūrṣitavat -

Adverb -pupūrṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria