Declension table of ?pupūrṣitā

Deva

FeminineSingularDualPlural
Nominativepupūrṣitā pupūrṣite pupūrṣitāḥ
Vocativepupūrṣite pupūrṣite pupūrṣitāḥ
Accusativepupūrṣitām pupūrṣite pupūrṣitāḥ
Instrumentalpupūrṣitayā pupūrṣitābhyām pupūrṣitābhiḥ
Dativepupūrṣitāyai pupūrṣitābhyām pupūrṣitābhyaḥ
Ablativepupūrṣitāyāḥ pupūrṣitābhyām pupūrṣitābhyaḥ
Genitivepupūrṣitāyāḥ pupūrṣitayoḥ pupūrṣitānām
Locativepupūrṣitāyām pupūrṣitayoḥ pupūrṣitāsu

Adverb -pupūrṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria