Declension table of ?pupūrṣita

Deva

NeuterSingularDualPlural
Nominativepupūrṣitam pupūrṣite pupūrṣitāni
Vocativepupūrṣita pupūrṣite pupūrṣitāni
Accusativepupūrṣitam pupūrṣite pupūrṣitāni
Instrumentalpupūrṣitena pupūrṣitābhyām pupūrṣitaiḥ
Dativepupūrṣitāya pupūrṣitābhyām pupūrṣitebhyaḥ
Ablativepupūrṣitāt pupūrṣitābhyām pupūrṣitebhyaḥ
Genitivepupūrṣitasya pupūrṣitayoḥ pupūrṣitānām
Locativepupūrṣite pupūrṣitayoḥ pupūrṣiteṣu

Compound pupūrṣita -

Adverb -pupūrṣitam -pupūrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria