Declension table of ?pupūrṣita

Deva

MasculineSingularDualPlural
Nominativepupūrṣitaḥ pupūrṣitau pupūrṣitāḥ
Vocativepupūrṣita pupūrṣitau pupūrṣitāḥ
Accusativepupūrṣitam pupūrṣitau pupūrṣitān
Instrumentalpupūrṣitena pupūrṣitābhyām pupūrṣitaiḥ pupūrṣitebhiḥ
Dativepupūrṣitāya pupūrṣitābhyām pupūrṣitebhyaḥ
Ablativepupūrṣitāt pupūrṣitābhyām pupūrṣitebhyaḥ
Genitivepupūrṣitasya pupūrṣitayoḥ pupūrṣitānām
Locativepupūrṣite pupūrṣitayoḥ pupūrṣiteṣu

Compound pupūrṣita -

Adverb -pupūrṣitam -pupūrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria