Declension table of ?pupūrṣat

Deva

MasculineSingularDualPlural
Nominativepupūrṣan pupūrṣantau pupūrṣantaḥ
Vocativepupūrṣan pupūrṣantau pupūrṣantaḥ
Accusativepupūrṣantam pupūrṣantau pupūrṣataḥ
Instrumentalpupūrṣatā pupūrṣadbhyām pupūrṣadbhiḥ
Dativepupūrṣate pupūrṣadbhyām pupūrṣadbhyaḥ
Ablativepupūrṣataḥ pupūrṣadbhyām pupūrṣadbhyaḥ
Genitivepupūrṣataḥ pupūrṣatoḥ pupūrṣatām
Locativepupūrṣati pupūrṣatoḥ pupūrṣatsu

Compound pupūrṣat -

Adverb -pupūrṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria