Declension table of ?pupūrṣantī

Deva

FeminineSingularDualPlural
Nominativepupūrṣantī pupūrṣantyau pupūrṣantyaḥ
Vocativepupūrṣanti pupūrṣantyau pupūrṣantyaḥ
Accusativepupūrṣantīm pupūrṣantyau pupūrṣantīḥ
Instrumentalpupūrṣantyā pupūrṣantībhyām pupūrṣantībhiḥ
Dativepupūrṣantyai pupūrṣantībhyām pupūrṣantībhyaḥ
Ablativepupūrṣantyāḥ pupūrṣantībhyām pupūrṣantībhyaḥ
Genitivepupūrṣantyāḥ pupūrṣantyoḥ pupūrṣantīnām
Locativepupūrṣantyām pupūrṣantyoḥ pupūrṣantīṣu

Compound pupūrṣanti - pupūrṣantī -

Adverb -pupūrṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria