Declension table of ?pupūrṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pupūrṣaṇīyam | pupūrṣaṇīye | pupūrṣaṇīyāni |
Vocative | pupūrṣaṇīya | pupūrṣaṇīye | pupūrṣaṇīyāni |
Accusative | pupūrṣaṇīyam | pupūrṣaṇīye | pupūrṣaṇīyāni |
Instrumental | pupūrṣaṇīyena | pupūrṣaṇīyābhyām | pupūrṣaṇīyaiḥ |
Dative | pupūrṣaṇīyāya | pupūrṣaṇīyābhyām | pupūrṣaṇīyebhyaḥ |
Ablative | pupūrṣaṇīyāt | pupūrṣaṇīyābhyām | pupūrṣaṇīyebhyaḥ |
Genitive | pupūrṣaṇīyasya | pupūrṣaṇīyayoḥ | pupūrṣaṇīyānām |
Locative | pupūrṣaṇīye | pupūrṣaṇīyayoḥ | pupūrṣaṇīyeṣu |